By Paṇḍit Śrī Rāma Rāmānuja Ācāri

Similar documents
CHANT BOOK


Shanti Mantras. Salutations to the great Lord Ganapati. (Kannada Translation by Sri Ramakrishna Jois and English translation by M.G.

þrí thiruppugal vidhãna þìdasa upacãra p jã Ìm - harih: - Ìm Page 42 of 50

SURYA UPANISHAD EXTRACTED FROM ATHARVA VEDA

QUICK-START GUIDE TO USING MANTRAS FOR MEDITATION

ĪSVARA & RELIGIOUS DISCIPLINE PŪRNA VIDYĀ VEDIC HERITAGE TEACHING PROGRAMME

Week 334 Jan

PRAYER. May we grasp this understanding with full comprehension and without doubt so that all misunderstanding is dissolved within us.

Welcome to Ananda Village Sunday Service

Gayatri Mantra Detailed Word by Word Meaning

The Importance Of Right Conduct In Hinduism

0322 NC Oct 10,

oørq.m egkdk; lw;zdksfv leizhkka fufoz?ua dq# es nso lozdk;sz"kq loznkaa xq#czzã xq#foz".kq xq#nszoks egsüoj%a xq# lk{kkr~ ij czãk rles Jh xqjos ue%aa

ŚRĪ SATYA NĀRĀYĀṆA PŪJĀ VIDHĀNAM

Hari OM! Kumbhabhisheska and Pranaprathishtapana Program Schedule

.. AdityahRidayaM.. Introduction

Who Hindus Worship. Trideva

KIRTAN- LED BY SUZANNE ALVAREZ / ELLIE DALTON

All rights reserved by Self-Realization Fellowship CONTENTS. (Arranged in alphabetical order)

The Arrival of the Gods

Indus Valley- one of the early contributors to Hinduism. Found fire pits and animal bones which showed that this civilization had animal sacrifices

Guru Mantra. Patanjali Mantra. Shanti mantra

Gods And Goddesses Card Deck: Mantras, Blessings, And Meditations (Mandala Wisdom Decks) PDF

Terms. Yuga: a Hindu philosophy that refers to an 'era' within a cycle of four ages: the Satya Yuga, Dvapara Yuga, and Kali Yuga

1.Om Namah Shivaya. Om Namah Shivaya, Om Namah Shivaya Om Namah Shivaya, Om Namah Shivaya. 2. Jay Ganesha

Nrisimha Poorva Tapaniya Upanishad

The Three Gunas. Yoga Veda Institute

Offered at the Lotus Feet of Bhagawan Sri Sathya Sai Baba. USA Unison Singing Program Group 1. June 23 - July 2 Sai Kulwant Hall

Loose ends. Canvas / / Web check Introductions under Discussion Questions re. Syllabus, logistics? Sign ups for Get Acquainted Meeting

Vaamana and Maha Bali

Celebrate Kartika Masam At Tri Sakti Peetam, Pen ila Ashram

Team Quiz - Hinduism End of Topic Quiz

Hinduism 4: Vedantic Hinduism

Vedic Yagya Center. P.O. Box Austin TX Tel: Fax:

Jnana, Dharma and Bhakti. The Hindu Way of Life and Three Paths to Moksha

Aksha Malika Upanishad

Sanskrit Words for Yoga Teachers (Adapted from Nicolai Bachman s The Language of Yoga )

Brihad Jabala Upanishad

1 Introduction Note from the Author of Sri Rudra Ghana Patha Book. Sri Rudram

Simple Shivaratri Puja Procedure:

Dashavatara. Ten avatars of Vishnu are Matsya,Kurma,Varaha,Narasimha,Vamana,Parashurama,Rama,Krishna,Balarama,Kalki)

PAVITROPANA EKADASHI

Primary Thokur Sahe b Pooza Vishnu Panchayat

Online Readings for TRA #1a. Essential Elements of Culture (in the course content site):

Surya Pooja. Invoking the physical presence of Lord Surya in His spiritual form to accept the pooja and offerings.

of ganesh mantra 04AE3A05E38F41CD98121A0C8AD960C8 Of Ganesh Mantra 1 / 6

The Ancient Yoga of the Sun

OM GAM GLUM GANAPATAYAI NAMAHA

UC Dwivedii B.Sc., B. Ed., B.E.., Astrology.. Wishing you very Happy Diwali & prosperous New Year.

Hindu Culture and Rituals Lect#8 to 12. Upasna Kanda, Janana Kanda, Why Temple and Idols, Ganesha, Vishnu, Shiva.

DR.RUPNATHJI( DR.RUPAK NATH )

The Significance of a Foundation Prayer (Grha Rambha - Vaastu Puja)

ICONOGRAPHIC DETAILS OF SURYA: WITH REFERENCE TO SURYOPANISHAD

Keno Upanishad (34 Verses) Chapter Verses

Siva: the Great God of the Hindus

Is a drop of water the same thing as the entire ocean? 8/14/2013

DASHAVATAR Vamana Avatar

The Meditation And Recitation Of The Six Syllable Avalokiteshvara

Mantra Pushpam. (The flower of Vedic chants) P.R.Ramachander

Religious Education Hymnbook

On raksases in Vedic ritual

Vedic Self-learning svādhyāya or jñāna-yajña as a means of growth of consciousness.

Today. Wednesday. Wk09 Monday, May 21

The Historical Basis of Hinduism

The Nine Goddess worshipped during Navaratri

BC Religio ig ns n of S outh h A sia

A division of Cosmic Multimedia Private Limited. Sim Waddo, Arpora Bartez, Goa INDIA CATALOGUE

Today. Next Wednesday. Wk09 Wednesday, May 23. BG 12-17, Perrett, Facts, Values and the BG. Matilal, Caste, Karmā and the Gītā.

Jesus Christ the Known and the Unknown

CHAPTER 8. Aksarabrahma Yoga. (Imperishable Brahman)

The Great Goddess Durga

Section 3. Hinduism in Practice

DURGA PUJA VIDHI. The given Puja Vidhi includes all sixteen steps which are part of Shodashopachara Durga Puja Vidhi.

Chapter 7 Indian Civilization Hinduism and Buddhism

NC-15-P Apr 25, 2014

Learning Basics of Sanskrita for Asanas

Sanatana Dharma. Lesson 10: Yajña: The Fire Ritual Festival: Maha Shiva Ratri. Review of Lesson 9: The Four Varṇas

Maha Narayana Upanishad

DEEPAVALI. Legend 1: Return of Sri Rama to Ayodhya

Symbolical forms of the temples of Khajuraho

TANTRIC HIEROGLYPHICS

~The Path of Yogic Ritual~ By Illia~

Hymnbook. Religious Education

In Search of Fullness the are

The 21 Praises of Exalted Tārā

Upcoming Yagyas. Dear Yagya Friends,

GENGETSU JUNSEI JANA DRAKKA. Mysterious Moon, Pure Spirit October 21, October 28, 2017 FUNERAL CEREMONY

Arjuna Vishāda Yoga - Arjuna's Distress. Bhagavad Gīta - Chapter Summary. Three sets of six chapters:

Dzambhala Wealth Practices

The Life-Nectar of Immortality Self-generation sadhana of Amitayus in the tradition of Machig Drubai Gyalmo

Sandhya Vandan OM APAVITRAH PAVITRO VA SARVAVASTHAM GATOAPI VA YAH SMRAIT PUNDARIKA AKSHAM SA VAHY ABHYANTARAH SHUCHIH

4. The regularity of the movements of the sun, moon, and stars, the alterations of day and of night, and of the reasons are because of

Varäha-II Cave-Temple

THE INNER MEANING OF THE DEVI MAHATMYA

THE CHHANDOGYA UPANISHAD

arjuna uväca evaà satata-yuktä ye bhaktäs tväà paryupäsate ye cäpy akñaram avyaktaà teñäà ke yoga-vittamäù TRANSLATION

Basic Hindu Beliefs & the. Caste System

ĪŚVARA & RELIGIOUS DISCIPLINE PŪRNA VIDYĀ VEDIC HERITAGE TEACHING PROGRAMME

What Makes Something Hindu?

Transcription:

VĀSTU SAṄGRAHA ARCHITECTURAL RITUALS By Paṇḍit Śrī Rāma Rāmānuja Ācāri srimatham.com Simha Publications 2012

Contents 2

Introductiion 3. Pisces North- west Aries North- west Taurus South- west Gemini South- west There is a difference of opinion where the first stone should be laid. Aquarius North- west Capricorn North- east Cancer South- west Leo South- east According to some northern ācāryas, the 1st foundation stone should be laid in the following corners of the slab when the Sun is in the depicted signs of the Zodiac. Sagittarius North- east Scorpio North- east Libra South- east Virgo South- east Some south Indian ācāryas suggest that the 1 st stone should always be laid in the North east regardless of the month Cara Vāstu GAZE OF THE VĀSTU PURUṢA Nitya Vāstu Mesh North 00.00 03.00 East Vrshabha 03.00 06.00 South Mithuna 06.00 09.00 West Karka East 09.00 12.00 North Simha 12.00 15.00 East Kanya 15.00 18.00 South Tula South 18.00 21.00 West Vrschika 21.00 24.00 North Dhanus Makara West Kumbha Mina Vāstu śānti should be done when the Vāstu Puruṣa is looking away from the front door.

j BHŪMI PŪJĀ j 4 Bhūtta-ballii Placation of the elementals Make 8 sthaṇḍilas at the 8 cardinal directions of the land. Māṣa-bhakta-bali Mix yoghurt, lac-dye (alakta or any red food dye) and black gram (maṣa) place in a clay cup on the left hand corner of an inverted triangle. Repeat phaṭ 7 times over it. Go in procession to the 8 directions around the land and make the following panchopacāra offerings including a generous dollop of the māṣa-bali mixture. eṣa gandha ete puṣpe eṣa dhūpaḥ eṣa dīpaḥ ayaṃ māṣa-bhakta-baliḥ oṃ bhūtebhyo namaḥ oṃ bhūtebhyo namaḥ oṃ bhūtebhyo namaḥ oṃ bhūtebhyo namaḥ oṃ bhūtebhyo namaḥ oṃ bhūtāḥ pretāḥ piśācāśca ye vasantyatra bhūtale te gṛhnantu mayā dattam balim etaṃ prasādhitam 1 pūjitā gandha-puṣpadyair balibhis tarpitās tathā deśād asmād viniḥsṛtya pūjāṃ paśyantu mat-kṛtām 2 Bhūttottsādanam Expulsion of the Elementals Scatter mustard seeds over all the land while reciting the following slokas and ringing the bell. apasarpantu te bhūtā ye bhūtā bhuvi samsthitāḥ ye bhūtā vighna-kartāras te naśyantu śivājñayā 1 apakrāmantu bhūtāni piśācāḥ sarvato diśam sarveṣām avirodhena brahma karma samārabhe 2 I am about to begin a sacred duty so may all the elementals and ghosts please depart to all directions so that the work may be done unobstructed. bhūta preta piśācādya rākṣasā yakṣa guhyakāḥ sthānāt asmāt vrjantvanyat svikaromi bhuvaṃ tvimāṃ 3 Elementals, ghosts, spirits and demons depart hence from this site Please go elsewhere, I now acquire this site from you. vetālāśca piśācāśca rākṣasāśca sarīsṛpāḥ apasarpantu te sarve caṇḍikāstreṇa tāḍitāḥ 4 yad atra saṃsthitaṃ bhūtaṃ sthānam āśritya sarvadā sthānaṃ tyaktvā tu tat sarvaṃ yatrasthaṃ tatra gacchatu 5

May all those elementals who have always inhabited this site, be pleased to depart hence to any other site they may choose. Saṅkallpaḥ Resollve śuklāṃ baradharaṁ viṣṇuṁ śaśi varṇaṃ caturbhujaṃ prasanna vadanaṃ dhyāyet sarva vighnopa śāntaye The All-pervading Lord is to be meditated upon for the removal of obstacles; Clad in white garments, resplendent like the Moon, the four armed and cheerful-faced. hariḥ oṁ tat sat śrī govinda 3 śubhe śobhane muhūrte adye śrī bhagavato mahāpuruṣasya śrī viṣṇoḥ ājñaya pravartamānasya, ādya brahmaṇaḥ dvitīya parārdhe śrī śveta varāha kalpe, vaivasvata manvantare aṣṭā-viṁśatīttame kali yuge, kali yugasya prathama pāde, jāmbu-dvīpe meroḥ āgneya 1 dig-bhāge, hiraṇmaya varṣe hiraṇmaya deśe deśe mahā nagari antargate vyavahārikānām prabhavādi ṣaṣṭhi saṁvatsarānāṁ madhye, nāma saṁvatsare, ayane, ṛtau, māsottame māse pakṣe tithau vāsara yuktāyāṁ nakṣatra yuktāyām śrī viṣṇu yoge śrī viṣṇu karaṇe, śubha yoga śubha karaṇe, sakala graha guṇa viśeṣaṇa visiṣṭhāyām, Harih om tatsat. Govinda, Govinda, Govinda, with the sanction of the Supreme Being Lord Vishnu, in this period during the second half of the life-span of the demiurge Brahma, during the aeon of the White Boar, during the universal rule of Vaivasvata Manu in the 28th period, during the first quarter of the age of Kali, on the planet Earth in land of mount Meru, in the country of...., in the city of.., in the year... of the 60 year Jovian cycle, in the... solstice, during the... season, in the month of... in the... fortnight, on the... lunar day, on a... day under the constellation of... with auspicious conjunctions, and all the planets being benevolently disposed; asyāṃ śubha tithau asya yajamānasya upāta samasta durita kṣaya dvāra śrī iṣṭhadevatā prītyartham prāripsyamāna vāstunaḥ śubhatva saṃpattaye nirvighnena nirmāṇa siddhaye ca gṛha/āśrama/kāryālaya nirmāṇaṅga bhūtam bhūmi pūjām kariṣye tad aṅgatvena nirvighnena parisamāptyartham ādau vighneśvara pūjām kariṣye Ganeśa pūjā, kalaśa pūjā - Draw a picture of the Goddess on the earth using rice-flour or use a kumbha. Bhū-devī Dhyānam viṣṇu-patnīṃ mahīṃ devīṃ mādhavīṃ mādhava-priyām lakṣmīṃ priya sakhīṃ devīṃ namāmyacyuta vallabhām 1 bhūmir bhūmnā dyaur variṇā'ntarikṣaṃ mahitvā upasthe te devyadite'gnim annādam annādyāyādadhe 2 5 1 Insert the direction of the country in relation to the Himālaya mountains: east pūrva, south dakṣina, west paścima, north uttara, NE aiṣānya, SE āgneya, SW nair r ti, NW vāyavya

śukla-varṇāṃ viśālākṣīṃ kūrma-pṛṣṭhopari sthitām sarva śasyāśrayāṃ devīṃ dharām āvāhayāmyaham 3 6 upacāras oṃ bhūṁ bhūmyai namaḥ Bhu Devī nāmavalli oṃ bhūmyai namaḥ mahīṣyai pṛthivyai vasundharāyai vasudhāyai vāsavyai hiraṇyagarbhiṇyai samudravatyai mahī-dharaṇyai viṣṇu-patnyai vyāpinyai dharāyai oṃ dhanur-dharāyai vidmahe sarva siddhyai ca dhīmahi tanno dharā pracodayāt Prārthana samudra vasane devī pārvata-sthana maṇḍale viṣṇu-patnī namastubhyam khanana-kriya kṣamasva me sa tyaṁ bṛ had ṛ tam u graṁ dī kṣā tapo brahma ya jñaḥ pṛ thi vīṁ dhā rayanti sa no bhū tasya bhavya sya patny-u ruṁ lo kaṁ pṛ thi vī na ḥ kṛṇotu Expansive Truth and Strict Law, the Initiation, Spiritual Discipline, the Veda, and Sacrifice uphold the Earth. May she, the Queen of all that is and is to be, may Prithivī make ample space and room for us. (A.V.12:1:1) śī lā bhūmi r aśmā pā ṁsuḥ sā bhūmi ḥ sandhṛtā dhṛ tā tasyai hira ṇya-vakṣase pṛthi vyā a kara ṁ nama ḥ Rock earth, and stone, and dust, this Earth is held together, firmly bound. To this gold-breasted Prithivī mine adoration have I paid. (A.V.12:1:26) yat te bhūme vi khanā mi kṣi praṁ tad api rohatu mā te marma vimṛgvari mā te hṛda yam arpipam Whatever I dig from you O Earth may that have quick renewed growth. May we not injure your vital centers, may we not inure your heart. (A.V. 12:1:35) bhūme mātar ni dhe hi mā bha drayā supra tiṣṭhitam sa ṁvi dā nā di vā ka ve śrī yāṁ mā dhehi bhūtyā ṁ O Earth, my Mother, set thou me happily in a place of security. In harmony with Heaven, O enlightened one, grant to me glory and material wealth. (A.V.12:1:63) Bhū Sūktta bhūmi r bhū mnā dyaur va ri ṇā'ntari kṣaṃ mahi tvā u pasthe te devyadite 'gnim a nnādam a nnādyā yā da dhe 1 āyaṅgauḥ pṛśni r akramī dasa nan mā tara ṃ puna ḥ pi tara ṃ ca pra yant-suva ḥ 2 tri guṁ śaddhāma virā jati vāk pa ta ṅgāya śiśraye pratya sya vaha dyabhi ḥ 3 a sya prā ṇād a pāna tya nta ścarati roca nā

vya khyan mahi ṣas suva ḥ 4 yatvā kru ddhāḥ pa ro vapa ma nyunā yad a vartyā su kalpa m agne tat tava puna s-tvoddī payām asi 5 yatte ma nyu pa roptasya pṛthi vīm anu dadhva se ā di tyā viśve tad-de vā vasa vaśca sa mābha ran 6 mano jyoti r juṣatā m ājya ṃ vicchi nnaṃ ya jñaguṁ sami maṃ da dhātu bṛha spati s tanutām i maṃ no viśve de vā i ha mā dayantām 7 bra hma va rca saḥ pi tṛ ṇāguṁ śrotra ṃ cakṣu r mana ḥ 8 de vī hira ṇya-garbhiṇī de vī pra sūva rī sada ne sa tyāya ne sīda 9 sa mudrava tī sāvi trīha no de vī ma hyaṅgī ma hī-dhara ṇī ma hovyathi ṣṭha 10 śr ṅge śr ṅge ya jñe ya jñe vibhī ṣaṇī indra patnī vyā pinī su rasa rid i ha 11 vā yumatī jala śaya nī śri yaṃ dhā rājā sa tyandho pari medinī śvo pari dhataṁ pari gāya 12 vi ṣṇu -pa tnīṃ ma hīṁ devī ṁ mā dha vīṃ mā dhava -priyām lakṣmī ṃ pri ya sa khīṃ de vī ṃ na mā myacyu ta va llabhām 13 7 oṃ dha nur-dha rāyai vi dmahe sarva si ddhyai ca dhīmahi tanno dharā praco dayā t

Nāga Pūjjā 8 Use either a nāga-stone image, a maṇḍala or a kumbha. dhyānam anantaṃ sarva nāgānām adhipam viśvarūpiṇam jagataṃ śāntikartāraṃ maṇḍale sthāpayāmyaham oṃ bhūr bhuvas suvaḥ, ananta-nāga-rāja ihāgaccha iha tiṣṭha, anantaya nāgarājāya namaḥ anantam nāga-rājam āvāhayāmi sthāpayāmi Upacāras om anantāya nāgarājāya namaḥ oṃ nava-kulāya vidmahe, viṣa-dantāya dhīmahi, tannas sarpaḥ pracodayāt nāmavalli oṃ anantāya namaḥ śeṣāya vāsukaye śaṅkhāya padmāya kaṃbalaya karkoṭāya aśvatarāya dhṛtarāṣṭrāya śaṅkhapālāya takṣakāya kāliyāya kapilāya Sarpa Sūkta namo 'stu sa rpebhyo ye ke ca pṛthi vīm anu ye a ntari kṣe ye di vi tebhya s sa rpebhyo nama ḥ 1 Homage to the dragons which are on the earth, the dragons in the atmosphere and in the sky to those adversaries homage. ye vo ro ca ne di vo ye vā sūrya sya ra śmiṣu yeṣā ṃ a psu sada skṛ taṃ tebhya s sa rpebhyo nama ḥ 2 Those that are in the vault of the sky, or those that are in the rays of the Sun, those whose seat is made in the waters; to those dragons obeisance. ye iṣa vo yātu dhānā nā ṃ ye vā vana spatī guṁ raṇu ye vā va teṣu śera te tebhya s sa rpebhyo nama ḥ 3 Those that are the missiles of sorcerers, of those that are among the trees, or those that lie in the wells; to those adversaries obeisance. TS. 4;2;8g Prārthana brahma-loke ca ye sarpāḥ śeṣanāga purogamāḥ namostu tebhyaḥ suprītāḥ prasannās santu me sadā 1 viṣṇu-loke ca ye sarpāḥ vāsuki pramukhāścaye namostu tebhyaḥ suprītāḥ prasannās santu me sadā 2 rudra-loke ca ye sarpāḥ takṣaka pramukhās tathā namostu tebhyaḥ suprītāḥ prasannās santu me sadā 3

khāṇḍavasya tathā dāhe svargaṃ ye ca samādhitaḥ namostu tebhyaḥ suprītāḥ prasannās santu me sadā 4 sarpa-satre ca ye sarspāḥ astikena ca rakṣitāḥ namostu tebhyaḥ suprītāḥ prasannās santu me sadā 5 pralaye caiva ye sarpāḥ karkoṭa pramukhāśca ye namostu tebhyaḥ suprītāḥ prasannās santu me sadā 6 dharma-loke ca ye sarpāḥ vaitaraṇyāṃ samāśritāḥ namostu tebhyaḥ suprītāḥ prasannās santu me sadā 7 ye sarpāḥ pārvatīyeṣu darīsandhiṣu saṃsthitāḥ namostu tebhyaḥ suprītāḥ prasannās santu me sadā 8 grāme vā yadi vāraṇye ye sarpāḥ pracaranti hi namostu tebhyaḥ suprītāḥ prasannās santu me sadā 9 pṛthivyāṃ caiva ye sarpā ye sarpā bila saṃsthitāḥ namostu tebhyaḥ suprītāḥ prasannās santu me sadā 10 rasātale ca ye sarpā anantādyā mahābalāḥ namostu tebhyaḥ suprītāḥ prasannās santu me sadā 11 9 Donation of a golden/silver nāga to the Brāhmin: Hariḥ om tat sat kṛta-saṃskāra karmaṇaḥ sāṅgatārthaṃ imaṃ hemaṃ/rajatam nagaṃ sa-kalaśaṃ sa-vastraṃ sa-dakṣiṇaṃ tubhyaṃ ahaṃ saṃpradade na mama anena suvarṇamaya/rajata-maya nāga dānena anantādayo nāga-devatā priyatām Diik--ballii Viidhānam Offerings are now made in the 8 cardinal directions to the Dik-pālakas. The offerings consist of a slice of the big green pumpkin on this a large pinda of rice and a libation of blood or water dyed red. Recite each dhyana sloka and offer pancopacara puja gandha, puṣpa, dhūpa, dīpa (clay lamp) and then the bali. Saṅkalpam oṃ adya pūrvokta guṇa viśeṣaṇa visiṣṭāyāṃ asyāṃ śubha tithau kṛtasya asya bhūmi pūja karmaṇi sāṅgatā siddhyarthaṃ dig-pāla pūjana pūrvakaṃ sthāpita devatābhyo bali-dānam ahaṃ kariṣye On this auspicious day characterised by the afore-mentioned astrological parameters, as an ancilliary to this bhumi-puja I now make offerings to all the eight regents of the directions. Indra indro'marāvati nāthaḥ śaci devyāstu nāyakaḥ vajrāyudhasya prācīśaḥ tasyai cairāvato gajaḥ daitya-darpa vināśāya sahasrākṣāya dhīmate kuliśavya grahastāya namaste'stu śatakrato

I salute you, O wise King of the Gods, who destroyed the pride of the titans and performed a hundred sacrifices. bho! Indra! svāṃ diśam rakṣa, baliṃ bhakṣa, asya yajamānasya sakuṭumbasya saparivārasya, āyuḥ kartā, kṣema kartā, śānti kartā, puṣṭi kartā, tuṣṭi kartā, varado bhava anena balidānena indraḥ priyatām O Indra guard your direction, accept this offering, be generous to us, and make this yajamana and his extended family long-lived, replete with well-being, peace, strength, contentment: may you be pleased with this offering. Agni agnis tejovati vāsiḥ svāhā devyāḥ priya patiḥ meṣārūḍho śakti-dharaḥ diśāgneyāṃ pratiṣṭhitaḥ mukhaṃ yaḥ sarva devānāṃ yena havyaṃ tu nīyate yena pravartate sarvaṃ namaste'stu havir-bhuje 2 I salute you, O Lord of Fire, the mouth of all the gods, the one who conveys the oblations and by whom everything revolves. bho! agne! svāṃ diśam rakṣa, baliṃ bhakṣa, asya yajamānasya sakuṭumbasya saparivārasya, āyuḥ kartā, kṣema kartā, śānti kartā, puṣṭi kartā, tuṣṭi kartā, varado bhava anena balidānena agniḥ priyatām Yama yama saṃyamani nāthaḥ śyāmalāya namaḥ priyaḥ daṇḍa-bhṛn mahiṣārūḍho dakṣinasyāṃ diśi sthitaḥ yena saṃhriyate sarvaṃ yena dharmaśca rakṣyate yasmād bibheti loko'yaṃ preta-nātha namo'stu te I salute you, O Lord of the Dead, the one who protects the Dharma, who terrifies the whole world, and by whom all is eventually taken. bho! yama! svāṃ diśam rakṣa, baliṃ bhakṣa, asya yajamānasya sakuṭumbasya saparivārasya, āyuḥ kartā, kṣema kartā, śānti kartā, puṣṭi kartā, tuṣṭikartā, varado bhava anena balidānena yama priyatām Naiṛṛti krṣṇāṅgana purāṅg yasya dīrghā bhāryam arohayaḥ śastra kunto naiṛrtasya naiṛrtyāṃ diśi śthitaḥ rākṣasā yātudhānāśca piśācāśca śrayanti yam tasmai niṛrti rudrāya rakṣasāṃ pataye namah I salute you, Wrathful Nairriti, Lord of the demons, in whom all the Rakshasas, Yatudhanas and Pisachas take their refuge. bho! niṛrti! svāṃ diśam rakṣa, baliṃ bhakṣa, asya yajamānasya sakuṭumbasya saparivārasya, āyuḥ kartā, kṣema kartā, śānti kartā, puṣṭi kartā, tuṣṭikartā, varado bhava anena balidānena niṛrtiḥ priyatām Varuṇa puri śradhāvati yasya priyā bhārya ca kālikā makara-vāha pāśa-dharo varuṇa paścim-eśvaraḥ 10

yena saṃrakṣyate sarvaṃ yasmin sarvaṃ pralīyate amogha-pāśa-hastāya tadapāṃ pataye namah I salute you, O Lord of the Waters, who carries the peerless noose, who sustains all life and into whom all is dissolved in the end. bho! varuṇa! svāṃ diśam rakṣa, baliṃ bhakṣa, asya yajamānasya sakuṭumbasya saparivārasya, āyuḥ kartā, kṣema kartā, śānti kartā, puṣṭi kartā, tuṣṭikartā, varado bhava anena balidānena varuṇaḥ priyatām Vāyu vāyur gandhavati nāthaḥ kiñcit tasyāṃ jana priyaḥ pāraṅga vāho dhvaja-bhṛt vāyavyāṃ diśi vartate dhriyante ca hriyante ca yena prāṇādayaḥ kramāt bhūtānāṃ pataye nityaṃ namas-tasmai marut-pate I salute you, Lord of the Cosmic Life Force, the master of all living beings, who supports all life through the respiratory process. bho! vāyo! svāṃ diśam rakṣa, baliṃ bhakṣa, asya yajamānasya sakuṭumbasya saparivārasya, āyuḥ kartā, kṣema kartā, śānti kartā, puṣṭi kartā, tuṣṭikartā, varado bhava anena balidānena vāyuḥ priyatām Kubera kuberas cārakāryāṃ astu citrarekha priyaṅgaṇaḥ hayavāho khaḍga-dharaḥ udīcyāṃ diśi vartate yat prasādājjagat sarvaṃ dhanena paripūryate yakṣa-guhyaka-nātha ca dhana-nātha namo'stu te I salute you, O Lord of Wealth, the master of all the Yakshas and Guhyakas, and the one by whose grace the world is filled with prosperity. bho! kubera! svāṃ diśam rakṣa, baliṃ bhakṣa, asya yajamānasya sakuṭumbasya saparivārasya, āyuḥ kartā, kṣema kartā, śānti kartā, puṣṭi kartā, tuṣṭikartā, varado bhava anena balidānena kuberaḥ priyatām Iṣāṇa yaśovatīśa īśānaḥ pārvatī parameśvaraḥ iśānya diśi saṃbhāti vrṣārūḍhaṃ triśūla-bhṛt yena kālāgninā loko yugānteṣu pradahyate tasmai te brahmaṇaḥ putra virūpākṣa namo'stu te I salute you, O Lord Rudra, the son of Brahma, the one who destroys the universe at the end of time with the fire of Time bho! īśāna! svāṃ diśam rakṣa, baliṃ bhakṣa, asya yajamānasya sakuṭumbasya saparivārasya, āyuḥ kartā, kṣema kartā, śānti kartā, puṣṭi kartā, tuṣṭikartā, varado bhava anena balidānena īśānaḥ priyatām Kṣetra Pāla utūṅga vṛṣabhārūḍhaṃ padma patrāyat ekṣaṇam kṣetra pālaṃ ahaṃ vande sarva ariṣṭaśca śāntaye 11

bho! Kṣetra-pālaḥ! svāṃ diśam rakṣa, baliṃ bhakṣa, asya yajamānasya sakuṭumbasya saparivārasya, āyuḥ kartā, kṣema kartā, śānti kartā, puṣṭi kartā, tuṣṭikartā, varado bhava anena balidānena kṣetra-pālaḥ priyatām 12 Śāntiḥ Pāṭha Peace Chant Throw a flower in each of the following directions while ringing the bell. nama ḥ prācyai di śe yāśca de vatā e tasyā ṃ prati -vasantye tābhya śca namo namo dakṣi ṇāyai di śe yāśca de vatā e tasyā ṃ prati -vasantye tābhya śca namo namaḥ pratī cyai di śe yāśca de vatā e tasyā ṃ prati -vasantye tābhya śca namo nama udī cyai di śe yāśca de vatā e tasyā ṃ prati -vasantye tābhya śca namo nama ū rdhvāyai di śe yāśca de vatā e tasyā ṃ prati -vasantye tābhya śca namo namo 'dha rāyai di śe yāśca de vatā e tasyā ṃ prati -vasantye tābhya śca namo namo 'vānta rāyai di śe yāśca de vatā e tasyā ṃ prati -vasantye tābhya śca namo namo gaṅgā-yamunayor madhye ye vasa nti te me prasannātmā naściram jīvitaṃ va rdhaya nti namo gaṅgā-yamunayor muni bhyaśca namo namo gaṅgā-yamunayor muni bhyaśca namaḥ oṃ śāntiḥ śāntiḥ śāntiḥ

ŚĪLANYĀSA PADDHATI 13 Pūrvāṅgam Prraadhāānaa Saaṅkaallpaam tad eva lagnam sudinam, tad eva tāra balam candra balam tad eva vidyā balam daiva balam tad eva, lakṣmīpate te aṅghriyugam smarāmi When the lotus feet of the Lord of Lakshmi are recalled to mind, there is a good ascendant, a good day, strength of constelation and Moon, power of wisdom, energy of divinity. hariḥ om tat sat. śubhe śobhane muhūrte, asya śrī bhagavato mahā puruṣasya, śrī viṣṇoḥ ājñayā pravartamānasya ādya brahmaṇo dvitīya parārdhe, śrī śveta varāha kalpe, vaivasvata manvantare, kali yuge, kali-yugasya prathama pāde, bauddha āvatāre, śakābde meroḥ dakṣiṇa/paścima/uttara dik bhāge, deśe, rājye mahānagari antargate, asmin vartamānām vyavahārikānām prabhavādi ṣaṣṭi saṃvatsarānām madhye nāma saṃvatsare, ayane, ṛtau māse, pakṣe, tithau, vāsare, nakṣatra yuktāyāṃ, śubha yoge śubha karaṇe śrī viṣṇu yoga, śrī viṣṇu karaṇe, sakala graha guṇa viśeṣaṇa visiṣṭhāyāṃ, asyāṃ śubha tithau gotrodbhavasya, nakṣatre jātasya nāma yajamānaḥ asyām śubha tithau bhagavad ājñayā bhagavad kaiṅkarya rūpam nakṣatrasya gotrasya nāmadheya yajamānasya prarīpsyamāna vāstunaḥ śubhatva saṁpattaye nirvighnena nirmāṇa siddhaye ca gṛhe nirmāṇaṅga bhūtaṁ śilanyāsaṁ kariṣye with the sanction of the Supreme Lord and in order to invoke His grace, so that this yajaman... and his wife... [all the people of this city] may obtain auspiciousness and prosperity, and that this house [temple] may be completed without let or hindrance, as an ancillary rite to the construction I now perform the foundation laying ceremony. vighneśvara udvāsanam puṇyāha vācanam Clleariing off tthe Space With white mustard seed evict the elementals of the building site. yad atra saṃsthitaṃ bhūtaṃ sthānam āśritya sarvadā sthānaṃ tyaktvā tu tat sarvaṃ yatrasthaṃ tatra gacchatu 5 May all those elementals who have always inhabited this site, be pleased to depart hence to any other site they may choose. apakrāmantu bhūtāni piśācāḥ sarvato diśam sarveṣām avirodhena brahma karma samārabhe 2 I am about to begin a sacred duty so may all the elementals and ghosts please depart to all directions so that the work may be done unobstructed.

bhūta preta piśācādya rākṣasā yakṣa guhyakāḥ sthānāt asmāt vrjantvanyat svikaromi bhuvaṃ tvimāṃ 3 Elementals, ghosts, spirits and demons depart hence from this site Please go elsewhere, I now acquire this site from you. Sprinkle the site with pañcagavya. Kīīllakārropa±am At the four corners of the building insert the pegs; viśantu bhūtale nāgā lokapālāśca sarvataḥ asmin gṛhe vatiṣṭhantu āyur bala karās sadā May the sub-terranean dragons and guardian deities that always dwelling beneath this house grant longevity & health. Offer balis beside them Ballii Prradānam agnibhyopyatha sarpebhyo ye cānye tat samāśritā tebhyo baliṁ prayacchāmi puṇyam odanaṁ uttamam To all the Cosmic Forces, serpents & other beings that inhabit this site I make this offering of pure and blessed food. Vāsttu Pûjjanam Place a saptadarbha kûrca on the ma± ala. Take a flower in the hand recite the dhyāna ślokas and offer the flower on the kûrca. vāstu martyo mahākāyaḥ kṛṣṇāṅgo rakta-locanaḥ eka-vaktro dvi-bāhuśca barbarāṅgañca durdharaḥ āvāhayāmyahaṃ vāstuṃ vajra-deho mahā-balam viśvambaraṃ nāga-rūpaṃ bhū-bhār-arpita mastakam āgaccha bhagavan vāsto sarva devair adhiṣṭita bhagavan kuru kalyāṇam gṛhe-smin sannidho bhava oṃ kṣrāṃ kṣrīṃ kṣrūṃ kṣraiṃ kṣrauṃ kṣraḥ hṛīṃ vāstu-pataye ihāgaccha ihā tiṣṭa oṃ hṛīṃ vāstu pataye namaḥ O Vastu who appears in the form of a man, of aweful appearance, having a huge body, dark complexion and red eyes. With one face and two arms, hard to contain. I Invoke you O Vastu with the adamantine body of great strength, clothed in space, manifest as a Naga, supporting the earth on your head. Please come hither O Lord Vastu, the one in whom all the Devas are established, grant us your Grace and be present in this homestead. 14

Maṇḍala devatā āvāhaṇam 15 Oṃ aṃśu-māline namaḥ dhyāyāmi āvāhayāmi jhaṣa-dhvjāya kumārāya vināyakāya aśvibhyām candrāya durgāyai saptamātṛbhyo sthāṇave viṣṇave brahmaṇe Upacāras āsanam samarpayāmi arghyam samarpayāmi pādyam samarpayāmi ācamanīyam samarpayāmi oṃ bhūr bhuva suvaḥ snānam samarpayāmi vastra arthaṃ akṣatān upavīta arthaṃ akṣatān samarpayāmi ābharaṇa arthaṃ akṣatān samarpayāmi divya gandhān dhārayāmi gandhasyopari kumkumam samarpayāmi puṣpamālikām samarpayāmi puṣpai pūjayāmi Vāstu-laghu-nāmavalli oṃ asi-carma-dharāya namaḥ kapilāsyāya bhīṣaṇāya rakta-locanāya koṭa-rakṣāya lamba-karṇāya dīrgha-jaṅghāya mahodarāya aśvatuṇḍāya kāka-kaṇṭāya vajra-bāhave vratānta-kāya smita-vaktrāya kṛṣṇa-dehāya śveta-vastrāya su-veṣṭine rakta-keśāya mahā- pāṇaye tīkṣṇa-daṃṣṭrāya Place the five bricks on the vedi after decorating them with the following symbols; nandā lotus, bhadrā throne, jayā umbrella, riktā tortoise, pūrṇā vishnu Establish five kumbhas for abhisekam - Kumbha Stthāpanam Brick Symbol Kumbha Devatā Invocation Mantra nandā Lotus padma Brahma brahma jajñā naṁ pra tha maṁ pu rastā d visī ma tas-su ruco ve na ā vaḥ subu dhniyā upa mā a sya vi ṣṭhās-sa taśca yoni m asa taśca viva ḥ bhadrā Throne mahāpadma Vishnu jayā Umbrella śaṅkha Rudra riktā Tortoise makara maheśvara pūrṇā Viṣṇu samudra Sadāśiva viṣṇo ra rāṭa masi viṣṇo ḥ pṛṣṭhama si viṣṇo ḥ śñaptrestho viṣṇo s yūra si viṣṇo dhru vam a si vaiṣṇa vam a si viṣṇa ve tvā yo ru dro a gnau yo a psu ya auṣa dīṣu, yo ru dro viśvā bhuva nā vi veśa tasma i ru drāya namo astu yo vedādau sva raḥ pro kto ve dānte ca pra tiṣṭhi taḥ tasya pra kṛti līna sya ya ḥ para s sa ma heśva raḥ īśānaḥ sarva -vidyā nā m īśvaras-sarva -bhūtā nā ṃ brahmā dhi pati r brahma ṇo dhi pati r- brahmā śi vo me astu sadā-śi vom Consecrate the kumbhas invoking the deities into them and offer them all the upacāras. Perform abhiśekam to the bricks with the following substances and mantras;

Abhiiśekam 16 Substance Mantra gomûtra om bhūḥ bhuvaḥ suvaḥ tat sa vi tuḥ vare ṇyaṁ bhargo devasya dhīmahi dhiyo yo na ḥ pracodayā t gomayam ga ndha -dvā rāṃ du rādha rṣā ṃ ni tya pu ṣṭāṃ karī ṣiṇī m ī śvarīgu ṁ sarva bhūtā nā ṃ tām i hopa hvaye śriyam kṣīram āpyā yasva same tu te vi śvata s-soma vṛṣṇi yam bhavā vāja sya saṅga the gandhodakam ga ndha -dvā rāṃ du rādha rṣā ṃ ni tya pu ṣṭāṃ karī ṣiṇī m ī śvarīgu ṁ sarva bhūtā nā ṃ tām i hopa hvaye śriyam dadhi da dhi krāviṇṇo ākāriṣaṃ ji ṣṇor aśva sya vā jina ḥ su ra bhi no mukhā kara t praṇa āyūguṁṣi tāriṣat gh tam śu krama si jyoti rasi tejo si de vo va s-savi tot-pu nā tvacchi dreṇa pa vitre ṇa vaso sūrya sya ra śmibhi ḥ madhu madhu vātā ṛtāya te madhu kṣaranti sindha vaḥ mādhvīrnas-sa ntvoṣa dhīḥ śarkara āyaṅ-gauḥ pṛśni r-akramī dasa nan-mā tara ṁ puna ḥ pi tara ñca pra yant-suva ḥ 55.. SSaaddāāśśi ivvaa samudra 33.. JJaayyaa Vāyu Ruuddrraa NORTH 44.. Rikkt taa Īśāna-kona Maahheeśśvvaarraa 44.. Maahheeśśvvaarraa makara 11.. Brraahhmaa padma 22.. Viṣṣṇṇuu mahāpadma WESST 55.. PPūūrrṇṇaa Madhya SSaaddāāśśi ivvaa EASST 33.. Ruuddrraa śaṅkha 22.. Bhhaaddrraa Naiṛṛti Viṣṣṇṇuu SSOUTH 11.. Naannddaa Agni-kona Brraahhmaa Kumbha Sthāpanam Iṣṭhaka Sthāpanam Take each of the kumbhas and pour the water over the bricks with the following mantras; 1. Nanda-śīlā with padma kumbha; ābra hman brāhma ṇo bra hma varca sī jāyatā m asmin rā ṣṭre rā ja nya iṣa vya ś śūro mahāra tho jā yatā ṃ, dogdhrī dhe nur voḍhā 'na dhvān ā śus sapti ḥ pura ndhri yoṣā ji ṣṇū ra the ṣṭhās sa bheyo yuvā'sya yaja mānasya vī ro jā yatāṃ, nikā me ni kāme naḥ pa rjanyo varṣatu pha linyo na oṣa dhayaḥ pacyantāṃ yoga kṣe mo na ḥ kalpatām In the Priesthood let there be born the Brahmana illustrious with Spiritual Knowledge; In the kingdom let there be born a prince, a skilled archer, a hero and a great-car-warrior; the milch cow; the ox capable of bearing burdens; the swift race horse; the industrious woman; the victorious warrior, the youth fit for the

assemble. To this sacrificer may a hero be born. May Parjanya send rain according to our needs, may the plants ripen with fruit and may acquisition and preservation of possessions be secured for us. 2. Bhadra-śīlā mahāpadma kumbha bha draṃ karṇe bhiḥ śṛṇu yāma devā bha draṃ pa śyemā kṣibhi r-yaja trāḥ sthi rair-aṅga is-tuṣṭu vāguṁ sa sta nūbhiḥ vyaśe ma de vahi ta ṁ yadāyu ḥ O Gods may we with our ears listen to what is good, and with our eyes see what is good, ye Holy Ones. With limbs and bodies firm may we extolling you attain the term of life appointed by the Supreme Lord. (V.S.25;21) 3. Jaya-śīlā śaṅkha kumbha viṣṇo ra rāṭa masi viṣṇo ḥ pṛṣṭhama si viṣṇo ḥ śñaptrestho viṣṇo s yūra si viṣṇo dhru vam a si vaiṣṇa vam a si viṣṇa ve tvā Thou art the forehead of Vishnu; thou art the back of Vishnu; ye two are the corners of Vishnu's mouth. Thou art the thread of Vishnu, thou art the fixed point of Vishnu. Thou art of Vishnu; to Vishnu thee. (TS. 1:2:13) 4. Rikta-śīlā makara kumbha oṁ ya māya tvā ma khāya tvā sūrya sya tvā tapa se de vas tvā savi tā madhvā naktu pṛ thivyāḥ sa ggas spṛśa spahi a rcira si śo cira si tapo si For Yama thee, for Makha thee. For Surya's fervent ardour thee, May Savitar the God with balm annoint thee, guard thou the touches of the earth. Flame art thou, radiance art thou; heat art thou. (VS.37.11) 5. Pūrṇā-śīlā samudra kumbha oṁ i maṁ de vā asapa tnagum su vidhvam maha te kṣa trāya maha te jyeṣṭhyā ya maha te jāna rājyā yendra syendri yāya i mam a muṣya pu tram a muṣyai pu tram a syai vi śa e ṣa vo mī rājā somo smāka ṁ brāhma ṇānā guṁ rājā O Ye gods, energize him that none may be his rival, strengthen him for domination, mighty lordship, him, son of such a man and such a woman of such a clan. This is your king O Clansmen. Soma is the Lord and Regent of us the brahmins. (VS.9.40) Invoke the devatas and then offer upacāras. HOMAM Agni-mukham oṁ bhur bhuvas suvaḥ bala-varddhana nāma agniṁ āvāhayāmi Establish the fire and perform all the rites up to ājyabhāga. With each of the following mantras offer four oblations of ghee. vāsto ṣpate prati jānīhyā smān svā ve śo a namī vo bha vā naḥ yatvema he prati tanno juṣasva śaṃ no edhi dvi pade śaṃ catu ṣpade svāhā 17

Acknowledge us O Guardian Spirit of the homestead: bring no disease, and give us happy entrance. Grant us that which we seek of you, and prosper our bipeds and quadrupeds. vāsto ṣpate śa gmayā saguṁ sadā te sakṣī mahi raṇvayā gātu matyā ā vaha kṣeme u ta yoge va raṃ no yū yaṃ pā ta sva stibhi s sadā nas svāhā Through your dear fellowship that brings welfare, may we be victorious, O Guardian of the Dwelling! Protect our happiness in rest and labour. Preserve us evermore with blessings. vāsto ṣpate pra tara ṇo edhi gobhi r aśve bhirindo a jarā sas te sa khye syā ma pi teva pu trān prati no juṣasva svāhā Protector of the home, be our promoter; increase our wealth in cattle and steeds. O Indu. May we be ever-youthful in your friendship; be pleased in us as in his sons a father. amīvahā vāṣto ṣpata viśvā rū pāṇyā vi śan sakhā su śeva edhi nas svāhā O Guardian of the Homestead who destroys all disease and manifests in manifold forms, be an auspicious friend to us. Offer one oblation with each on the names of the ma± ala devatās. oṃ aṃśu-māline svāhā aṃśu-māline idaṁ na mama jhaṣa-dhvjāya kumārāya vināyakāya aśvibhyām candrāya durgāyai saptamātṛbhyo sthāṇave viṣṇave brahmaṇe indrāya etc. Offer 108 oblations with each of the following mantras taking sampātam: oṁ nandāyai svāhā oṁ bhadrāyai svāhā oṁ jayāyai svāhā oṁ riktāyai svāhā oṁ pūrṇāyai svāhā Anoint the bricks with the sampātam after each homa. Offer 108 oblations with the aghora mantra oṁ yā te rudra śi vā ta nūr agho rā pā pa kāśinī tayā nas ta nvā śanta mayā giri śantā bhi cā kaśīhi svāhā With that auspicious form of thine, mild, Rudra! pleasant to behold Even with that most blessed form, look Mountain-dweller! here on us. ( VS. 16;2) Pañca Varuṇa Homaḥ i maṃ me varuṇa śrudhī hava m a dyāca mṛḍaya tvām a va syurāca ke svāhā varuṇāyedam na mama O Lord Varuna listen now to my invocation. Be gracious even now. I approach you seeking your protection. tat tvā yāmi brahma ṇā vanda mānas ta dā śā ste yaja māno ha virbhi ḥ ahe ḍamāno varuṇe ha bo dhyuru śaguṁ sa mā na āyu ḥ pramoṣīs svāhā varuṇāyedam na mama O Varuna! Praised by Vedic hymns, may I reach your refuge for which I long, through these oblations. I offer you abundant praise, withhold your anger now and enlighten us. Hail! ( RV 4.1.5 TS 2.5.12.3) 18

tvanno agne varu ṇasya vi dvān de vasya heḍo va yāsi siṣṭhāḥ yaji ṣṭho vahni tama ś-śośucāno viśvā dveṣāgu ṁsi pramu m ugdhya smat svāhā agni-varuṇābhyām idam na mama O Agni! Mollify the anger of the gods and Lord Varuna. The Most Worshipful, the Best-Conveyer, the Most-Resplendent as you are, With these oblations we express our gratitude; turn away from us all them that hate us. Hail! (RV 4.1.4 TS 2.5.12.3) sa tvanno agne va mo bha vo ti nedi ṣṭho a sya u ṣaso vyu ṣṭau ava yakṣva no varu ṇaguṁ rarā ṇo vī hi mṛ ḍī kaguṁ su havo na edhi svāhā agni-varuṇābhyām idam na mama O Agni! Foremost amongst the gods, protect us at dawn and during the day and night. May we never be hindered, grant us ever expanding happiness, O you who are easily invoked. Hail! This is an offering to Agni and Varuna. tvam a gne a yāsya yāsan mana sā hi taḥ a yāsan ha vyam ū hiṣe yāno dhehi bheṣajaggas-svāhā agni-ayase idam na mama O Agni! You are our refuge and mental solace. O Bearer-of-oblations, vouchsafe to us healing remedies. Hail! This is an offering to Agni. (TB 2.4.1.9) Śīīllā--stthāpanam Saṅkalpam oṃ pūrvokta guṇa viśeṣeṇa visiṣṭhāyāṃ asyāṃ śubha tithau mama upāta (bhagavad ājñayā bhagavad kaiṅkarya rūpeṇa) pañca śīla sthāpanaṁ kariṣye On this auspicious day characterized by the afore mentioned Astrological parameters, with the sanction of the Supreme Lord and as service to Him alone I now perform the laying of the five foundation stones. In the Isana corner place a silver or gold ananta sesha and invoke vāstu puruṣa: āvāhayāmyahaṁ devaṁ bhūmiṣṭha cāpyadhomukham vāstunāthaṁ jagatprāṇaṁ pūrvasyāṁ prathamāśitām I invoke thee O Deva, situated in the earth face downwards. O Vastu Natha thou art the life force of the world. vāsto ṣpate prati jānīhyā smān svā ve śo a namī vo bha vā naḥ yatvema he prati tanno juṣasva śaṃ no edhi dvi pade śaṃ catu ṣpade Acknowledge us O Guardian Spirit of the homestead: bring no disease, and give us happy entrance. Grant us that which we seek of you, and prosper our bipeds and quadrupeds. vāstu-deva namastubhyaṃ bhūśayyā'bhirata prabho mad gṛhaṃ dhana-dhānyādyaiḥ samṛddhaṃ kuru sarvadā I pay my obeisance to thee O Lord Vastu, who art situated in the earth, please grant ever increasing wealth & food in my house. Take each of the consecrated bricks and place them into the pits dug in each of the directions. 19

1. nandā-śilā sthāpanam in the agnikona. 20 oṁ padmāya namaḥ ābra hman brāhma ṇo bra hma varca sī jāyatā m asmin rā ṣṭre rā ja nya iṣa vya ś śūro mahāra tho jā yatā ṃ, dogdhrī dhe nur voḍhā 'na dhvān ā śus sapti ḥ pura ndhri yoṣā ji ṣṇū ra the ṣṭhās sa bheyo yuvā'sya yaja mānasya vī ro jā yatāṃ, nikā me ni kāme naḥ pa rjanyo varṣatu pha linyo na oṣa dhayaḥ pacyantāṃ yoga kṣe mo na ḥ kalpatām e tan te deva savitur ya jñaṁ prāha r bṛha spata ye bra hmaṇe tena ya jñam a va tena ya jña-pa tiṃ te na mām a va mano jū tir ju ṣatā m ājya sya bṛha spati r ya jñaguṁ i manta no tvariṣṭa ṁ ya jñaguṁ sami mam da dhātu viśve de vāsa i ha mā dayantā guṁ oṁ 3 prati ṣṭha O Lord Savitar, this sacrifice of yours they have proclaimed unto Brihaspati the brahmin priest. Therefore protect the sacrifice, protect the Lord of the sacrifice, protect me. The rapid flow of the ghee brings him delight. Brihaspati extend this act of worship. May the sacrifice be restored complete. Here let the All-gods rejoice. Om be thou established! VS.2;12 oṁ bhūr bhuvas svaḥ ādhāraśilo pratiṣṭitā bhave Om may this foundation stone be firm. Place the brick and offer pañcopacāra puja nande tvaṁ nandinī puṁsāṁ tvām atra sthāpayāmyaham veśmani tviha santiṣṭha yāvac candrārka tārakāḥ O Nanda thou art the stone of joy I place thee here in this building may you remain as long as the sun and the moon exist. āyuḥ kāmaṁ śriyaṁ dehi deva vāsini nandini asmin rakṣā tvayā kāryā sadā veśmani yatnataḥ O Nandini in who the devas dwell, grant us longevity, fulfillment of desires and prosperity. Remain here protecting this building with all your power. 2. bhadra-śīlā sthāpanam in the nai rti kona oṁ mahāpadmāya namaḥ bha draṃ karṇe bhiḥ śṛṇu yāma devā bha draṃ pa śyemā kṣibhi r-yaja trāḥ sthi rair-aṅga is-tuṣṭu vāguṁ sa sta nūbhiḥ vyaśe ma de vahi ta ṁ yadāyu ḥ e tan te deva. oṁ 3 prati ṣṭha oṁ bhūr bhuvas suvaḥ ādhāraśilo pratiṣṭitā bhave bhadre tvaṁ sarvdā bhadraṁ lokānāṁ kuru kāśyapi āyurdā kāmadā devi sukhadā ca sadā bhava

tvām atra sthāpayāmyadya gṛhe smin bhadra-dāyine 21 O Bhadra, scion of Kashyapa, grant eternal auspiciousness to all the realms, Grant longevity, fulfillment of desires and perpetual happiness O Devi. I establish thee here in this building O Giver of Auspiciousness. 3. jayā-śīlā sthāpanam in vāyukona oṁ śaṅkhāya namaḥ viṣṇo ra rāṭa masi viṣṇo ḥ pṛṣṭhama si viṣṇo ḥ śñaptrestho viṣṇo s yūra si viṣṇo dhru vam a si vaiṣṇa vam a si viṣṇa ve tvā e tan te deva. oṁ 3 prati ṣṭha oṁ bhūr bhuvas suvaḥ ādhāraśilo pratiṣṭitā bhave garga gotra samudbhūtāṁ trinetrāṁ ca caturbhujām gṛhe smin sthāpayamyadya jayāṁ cāru-locanām nityaṁ jayāya bhūtyai ca svāmino bhava bhārgavī O Scion of Garga, three-eyed and four-armed, O Jaya of beautiful eyes, I establish thee here today in this building. Grant auspiciousness and perpetual success to the master of this house. 4. rikta-śīlā sthāpanam In īśāna-kona. oṁ makarāya namaḥ trya ṃbakaṃ yajāmahe suga ndhiṃ pu ṣṭi vardha nam ū rvā ru kam-iva bandha nān mṛ tyor mu kṣīya māmṛtā t We offer our homage to Lord Siva, sweet augmenter of prosperity, as a cucumber from its stem may we be severed from the bonds of death, and attain immortality. V.S. 3;60 e tan te deva. oṁ 3 prati ṣṭha oṁ bhūr bhuvas suvaḥ ādhāraśilo pratiṣṭitā bhave rikte tvaṁ rikta-doṣaghne siddhi mukti prade śubhe sarvadā sarva doṣaghni tiṣṭhāsmiṁs tatra nandani O Rikta thou destroyest the inauspiciousness of numbers, and grantest success and freedom, may thou established here perpetualy destroy all forces of negativity. 5. pûr±a-śīlā sthāpanam In the centre of the house oṁ sarvatobhadrāya namaḥ oṁ pū rṇā da rvi parā pata supū rṇā puna rāpa ta va sneva vikrī ṇāvahā iṣa m ūrja guṁ śata-krato O Ladle, fly away filled, and well filled do thou fly back. Like wares, O Shatakratu, let us barter nourishment and strength. VS.3;49

e tan te deva. oṁ 3 prati ṣṭha oṁ bhūr bhuvas suvaḥ ādhāraśilo pratiṣṭitā bhave pūrṇe tvaṁ sarvadā pūrṇān lokānāṁ kuru kāśyapi āyurdā kāmadā devi dhanadā sutadā tathā gṛhe dhārā vāstumayī vāstu-dīpena samyutā tvāmṛte nāsti jagatām ādhāraśca jagat priye 22 O Purna thou art eternally whole, make this world complete O scion of Kashyapa, Grant longevity, fulfillment of desires, wealth and sons O Devi. Thou art the foundation of this house pervaded by the energy of Vastu. Thou art immortal the foundation of the Universe beloved in the world. Dakṣiṇa Dānam adya kṛtaitac chīlanyāsa karmaṇaḥ sāṅga phala prāptaye sād guṇyārthaṁ ca ācāryādibhyo dakṣiṇām sampradade Lokekṣema prārthana. Devatā visarjanam Sprinkle water from the śānti kalaśa over the heads of the yajamana and his wife. Āśirvādam and brāhmaṇa bhojanam

VĀSTU ŚĀNTIḤ PRAYOGAḤ 23 The family assemble in front of the house, at an auspicious moment, while chanting the following ślokas, they enter the building with the sumaṅgalis going in front carrying the purna kumbha and other auspicious articles. If the house is already lived in then this can be omitted. pū rṇam nā ri pra bha ra ku mbham e taṁ ghṛ tasya dhārā m a mṛte na saṁbhṛ tām i māṁ pā tṛn a mṛte nā sama ṅgdhi iṣṭā-pū rtam a bhi ra kṣātyenām Bring forward, O lady, the well-filled pitcher, and the streams of light mixed with immortality. Sprinkle these drinkers (gods) with a draught of Amrit. May all our meritorious deeds of both personal and public fulfilment guard this dwelling. (A.V. 3:12:8) i mā āpa ḥ pra bha rāmy-aya kṣmā ya kṣma nāśa nīḥ gṛ hān upa pra sī dāmy-a mṛte na sa hāgninā Water that destroys disease, free from all contamination, here I bring. With Agni, the immortal one, I enter and possess the house. (A.V.3:12:9) Svasttii Sūkttam sva sti no mimītām a śvinā bhaga ḥ sva sti de vyadi tir ana rvaṇa ḥ sva sti pū ṣā asu ro dadhātu naḥ sva sti dyāvā pṛthivī su ce tunā May Bhaga and the Asvins grant us health and wealth, and Goddess Aditi and he whom none resist. The Asura Pusan grant us all prosperity, and Heaven and Earth most wise grant us happiness. sva staye vā yum upa bravāmahai somaguṁ sva sti bhuva nasya yaspati ḥ bṛha spatiguṁ sarva gaṇagu ṁ sva staye sva staya ādi tyāso bhavantu naḥ Let us solicit Vayu for prosperity, and Soma who is Lord of all the world for weal; For weal Brhaspati with all his company. May the Adityas bring us health and happiness. viśve de vā no a dyā sva staye vaiśvāna ro vasu ra gnis sva staye de vā a vantvṛ bhava s sva staye sva sti no ru draḥ pā tvaguṁ ha saḥ May all the Gods, may Agni the beneficent, God of all human beings, this day be with us for our weal. Help us the Rbhus, the Divine Ones, for our good. May Rudra bless and keep us from calamity. sva sti mi trā varuṇā sva sti pa thye revati sva sti na indra ścā gniśca sva sti no adite kṛdhi Prosper us, Mitra, Varuna. O wealthy Pathya, prosper us. Indra and Agni, prosper us; prosper us you, O Aditi. sva sti panthā m anu carema sūryā candra masā viva puna rdada tā ghna tā jāna tā saṃ ga memahi Like Sun and Moon may we pursue in full prosperity our path, And meet with one who gives again, -who knows us well and slays us not.

The Boiling of Milk. 24 A new pot filled with milk is placed upon the stove and brought to the boil and allowed to overflow. i haiva dhru vā prati tiṣṭha śā le śvā vatī goma tī sū nṛtā vatī ūrja svatī ghṛtava tī paya sva ty ucchra yasva maha te saubha gāya Even here, O House, stand on firm foundation, filled with life-energy, frequented by knowledgeable and truthful people. Abundant in nourishment, in milk and fatness, rise up for great joy and good fortune. (A.V.3:12:2) Pūrvāṅgam Viighneśvarra Pūjjā Saṅkalpam Hariḥ oṃ tat sat; govinda, govinda. govinda, mama yajamānasya upāta samasta durita-kṣaya dvārā śrīman parameśvara/nārāyaṇa prītyārtham (bhagavad ājñayā bhagavad kaiṅkarya rūpeṇa) kariṣyamāṇa asmin vāstu śanti homa karmaṇi nirvighneṇa parisamāpty-artham ādau vighneśavara pūjāṃ kariṣye Hari Om, Govinda, Today for absolution of all my patron's sins and in order to invoke the Grace of the Supreme Lord on this auspicious day, in this Vastu Ceremony about to be performed I first offer my homage to Ganesha for the successful and unobstructed completion of the rites. Perform either Ganesha puja or Vishvaksena puja and then recite the main sankalpam Prradhāna Saṅkallpam tad eva lagnam sudinam, tad eva tāra balam candra balam tad eva vidyā balam daiva balam tad eva, lakṣmīpate te aṅghriyugam smarāmi When the lotus feet of the Lord of Lakshmi are recalled to mind, there is a good ascendant, a good day, strength of constelation and Moon, power of wisdom, energy of divinity. hariḥ om tat sat. śubhe śobhane muhūrte, asya śrī bhagavato mahā puruṣasya, śrī viṣṇoḥ ājñayā pravartamānasya ādya brahmaṇo dvitīya parārdhe, śrī śveta varāha kalpe, vaivasvata manvantare, kali yuge, kali-yugasya prathama pāde, bauddha āvatāre, śakābde meroḥ dakṣiṇa/paścima/uttara dik bhāge, deśe, rājye mahānagari antargate, asmin vartamānām vyavahārikānām prabhavādi ṣaṣṭi saṃvatsarānām madhye nāma saṃvatsare, ayane, ṛtau māse, pakṣe, tithau, vāsare, nakṣatra yuktāyāṃ, śubha yoge śubha karaṇe śrī viṣṇu yoga, śrī viṣṇu karaṇe, sakala graha guṇa viśeṣaṇa visiṣṭhāyāṃ, asyāṃ śubha tithau gotrodbhavasya, nakṣatre jātasya nāma yajamānaḥ viśeṣataḥ asya yajamānasya saha kuṭumbhānam, sa-mitrāṇām sa-parivārānāṃ kṣema sthairya dhairya vīrya vijaya āyur ārogya aiśvaryānām abhivṛddhyartham dharma

artha kāma mokṣa catur vidha puruṣārtha phala siddhyartham iṣṭha-kāmyārtha siddhyartham sarva ariṣṭha śāntyartham sarva abhiṣṭha siddhyartham samasta maṅgalāvaptyartham asmin gṛhe vidyamāna dāru pāśānādi samasta gṛha nirmāṇa upakaraṇa dvāra janita sakala dośa śāpādi nivṛtyartham ādityādi navagraha devatānām ariṣṭa nirasana dvāra śubha phala pradātṛtva siddhyartham hita dṛṣṭi ahita dṛṣṭi para dṛṣṭi krūra dṛṣṭi vañcaka dṛṣṭyādi sakala dṛṣṭi bādhā upaśamanārtham hita śatru ahita śatru para śatru antaś śatru bahiś śatru ityādi samasta śatru bādhā nirasanārtham asmin gṛhe nivasitānām manasi duḥkha vinā kasṭaṃ vinā pāpam vinā sukha jīvana prāptyartham asya yajamānasya putra pautrādi sahitasya asmin (nūtana) gṛhe cirakāla sukha nivāsārthaṃ nānā vidha rogādi sarvopadrava śāntyarthaṃ sampad āyur ārogya dvipada catuṣpada nānā vidha hiṃsā doṣa parihāra dvāra vāstoḥ śubhadā saṃsiddhaye vāstu śānti mantra japa pūjām kariṣye (vāstu śānti homākhyām karma kariṣye) tad-aṅgatvena gṛha śuddhyarthaṃ antaḥ-karaṇa śuddhyarthaṃ śarīra śuddhyarthaṃ gṛha śuddhyarthaṃ [bhāṇḍa - kūpa - maṇḍapa śuddhyarthaṃ] sarvopakaraṇa śuddhyarthaṃ śuddhi puṇyāha-vācanam kariṣye. As an ancilliary to this rite I shall perform the sanctification ceremony for the sanctification of mind, body, home and all the accessories of worship. vighneśvara udvāsanam puṇyāha vācanam IInvocattiion off tthe Gods 1. asmin kumbhe vāṇi hiraṇya-garbhām dhyāyāmi oṃ vedātmanāya vidmahe, hiraṇya-garbhāya dhīmahi, tanno brahma pracodayāt oṃ vāgdevyai ca vidmahe, brahma-patnyai ca dhīmahi, tanno vāṇī pracodayāt oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham, vāṇī-hiraṇyagarbhau dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ vāṇī-hiraṇyagarbhābhyāṃ namaḥ 2. asmin kumbhe lakṣmī-nārāyaṇaṃ dhyāyāmi oṃ nārāyaṇāya vidmahe vāsudevāya dhīmahi tanno viṣṇu pracodayāt oṃ mahādevyai ca vidmahe viṣṇu patnyai ca dhīmahi tanno lakṣmī pracodayāt oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham, lakṣmī-nārāyaṇau dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ lakṣmī-nārāyaṇābhyāṃ namaḥ 3. asmin kumbhe gaurī-maheśvaraṃ dhyāyāmi oṃ tatpuruṣāya vidmahe mahādevāya dhīmahi tanno rudra pracodayāt oṃ gaṇāmbikāyai vidmahe mahā-tapāyai dhīmahi tanno gaurī pracodayāt oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham, gaurī-maheśvarau dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ gaurī-maheśvarābhyāṃ namaḥ 4. asmin kumbhe durgāṃ devīṃ dhyāyāmi oṃ kātyāyanāya vidmahe kanyakumāri dhīmahi tanno durgi pracodayāt 25

oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham, dūrgām dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ dūrgāyai namaḥ 5. asmin kumbhe mahā-gaṇapatiṃ dhyāyāmi oṃ ekadantāya vidmahe vakratuṇḍāya dhīmahi tanno danti pracodayāt oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham, mahā-gaṇapatiṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ gaṇapataye namaḥ 6. asmin kumbhe kṣetra-pālān dhyāyāmi bhūta-preta piśācādyair āvṛtam śūla-pāṇinam āvāhaye kṣetra-pālam karmaṇyasmin sukhāya naḥ oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham, kṣetrapālān dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi om kṣetra-pālebhyo namaḥ Aṣṭṭha--diikpāllaka Dhyānam 7. asmin kumbhe pūrva-dikpālakam indraṃ dhyāyāmi oṃ tat puruṣāya vidmahe sahasrākṣāya dhīmahi tanna indraḥ pracodayāt oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham saśaktim, indram dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ indrāya namaḥ 8. asmin kumbhe āgneya-dikpālakam agniṃ dhyāyāmi oṃ mahā jvālāya vidmahe agnim-aīnyāya dhīmahi tannogniḥ pracodayāt oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham saśaktim, agniṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ agnaye namaḥ 9. asmin kumbhe dakṣiṇa-dikpālakam yamaṃ dhyāyāmi oṃ tat-puruṣāya vidmahe dharma-rājāya dhīmahi tanno yamaḥ pracodayāt oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham saśaktim, yamaṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata samarpayāmi oṃ yamāya namaḥ 10. asmin kumbhe naiṛṛti-dikpālakam niṛṛtiṃ dhyāyāmi oṃ tat-puruṣāya vidmahe preta-rājāya dhīmahi tannaḥ niṛṛti pracodayāt oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham saśaktim, niṛṛtiṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ nairṛtaye namaḥ 11. asmin kumbhe paścima-dikpālakam varuṇaṃ dhyāyāmi oṃ jala-bimbāya vidmahe nīla-puruṣāya dhīmahi tanno varuṇa pracodayāt oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham saśaktim, varuṇaṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ varuṇāya namaḥ 12. asmin kumbhe vāyavya- dikpālakam vāyuṃ dhyāyāmi oṃ pavana puruṣāya vidmahe sahasra mūrtaye ca dhīmahi tanno vāyuḥ pracodayāt 26

oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham saśaktim, vāyuṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ vāyave namaḥ 13. asmin kumbhe uttara- dikpālakam kuberaṃ dhyāyāmi oṃ tat-puruṣāya vidmahe dhana-rājāya dhīmahi tanno kubera pracodayāt oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham saśaktim, kuberaṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ kuberāya namaḥ 14. asmin kumbhe aiṣānya- dikpālakam īśānaṃ dhyāyāmi oṃ tat-puruṣāya vidmahe mahādevāya dhīmahi tanno īśānaḥ pracodayāt oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham saśaktim, īśānaṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ īṣāṇāya namaḥ Navagrraha Dhyānam 15. asmin kumbhe sūrya-graham dhyāyāmi oṃ bhāskarāya vidmahe mahā-dyuti-karāya dhīmahi tanno āditya pracodayāt oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham saśaktim, sūryam dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ sūryāya namaḥ 16. asmin kumbhe candra-graham dhyāyāmi oṃ niśā-karāya vidmahe kalā-nāthāya dhīmahi tannaś-candra pracodayāt oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham saśaktim, candram dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ somāya namaḥ 17. asmin kumbhe aṅgāraka-graham dhyāyāmi oṃ aṅgārakāya vidmahe bhūmi-putrāya dhīmahi tanna kuja pracodayāt oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham saśaktim, aṅgārakaṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ kujāya namaḥ 18. asmin kumbhe budha-graham dhyāyāmi oṃ saumya-karāya vidmahe soma-sutāya dhīmahi tanno budha pracodayāt oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham saśaktim, budhaṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ budhāya namaḥ 19. asmin kumbhe bṛhaspati-graham dhyāyāmi oṃ surācāryāya vidmahe sura-śreṣṭhāya dhīmahi tanno guru pracodayāt oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham saśaktim, bṛhaspatiṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ gurave namaḥ 20. asmin kumbhe śukraṃ dhyāyāmi oṃ bhārgavāya vidmahe bhṛgu-sutāya dhīmahi tannaś-śukra pracodayāt oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham saśaktim, śukraṃ dhyāyāmi, āvāhayāmi, 27

sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ śukrāya namaḥ 28 21. asmin kumbhe sanaiścara-graham dhyāyāmi oṃ paṅgu-pādāya vidmahe kāka-dhvajāya dhīmahi tannaś-śanaiścara pracodayāt oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham saśaktim, sanaiścaraṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ śanaiścarāya namaḥ 22. asmin kumbhe rāhu-graham dhyāyāmi oṃ nāga-rūpāya vidmahe siṃhi-putrāya dhīmahi tanno rāhu pracodayāt oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham saśaktim, rāhuṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ rāhave namaḥ 23. asmin kumbhe ketu-graham dhyāyāmi oṃ citra-varṇāya vidmahe citra-guptāya dhīmahi tanno ketu pracodayāt oṃ bhūr bhuvas suvaḥ, sāṅgam sāyudham saśaktim, ketuṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ ketave namaḥ Vāsttu Purruṣa Pūjjanam vāstu martyo mahākāyaḥ kṛṣṇāṅgo rakta-locanaḥ eka-vaktro dvi-bāhuśca barbarāṅgañca durdharaḥ āvāhayāmyahaṃ vāstuṃ vajra-deho mahā-balam viśvambaraṃ nāga-rūpaṃ bhū-bhār-arpita mastakam āgaccha bhagavan vāsto sarva devair adhiṣṭita bhagavan kuru kalyāṇam gṛhe-smin sannidho bhava oṃ kṣrāṃ kṣrīṃ kṣrūṃ kṣraiṃ kṣrauṃ kṣraḥ hṛīṃ vāstu-pataye ihāgaccha ihā tiṣṭa oṃ hṛīṃ vāstu pataye namaḥ O Vastu who appears in the form of a man, of aweful appearance, having a huge body, dark complexion and red eyes. With one face and two arms, hard to contain. I Invoke you O Vastu with the adamantine body of great strength, clothed in space, manifest as a Naga, supporting the earth on your head. Please come hither O Lord Vastu, the one in whom all the Devas are established, grant us your Grace and be present in this homestead. Maṇḍala devatā āvāhaṇam Oṃ aṃśu-māline namaḥ dhyāyāmi āvāhayāmi jhaṣa-dhvjāya kumārāya vināyakāya aśvibhyām candrāya durgāyai saptamātṛbhyo sthāṇave viṣṇave brahmaṇe Upacāras āsanam samarpayāmi arghyam samarpayāmi pādyam samarpayāmi ācamanīyam samarpayāmi oṃ bhūr bhuva suvaḥ snānam samarpayāmi vastra arthaṃ akṣatān upavīta arthaṃ akṣatān samarpayāmi ābharaṇa arthaṃ akṣatān samarpayāmi divya

gandhān dhārayāmi gandhasyopari kumkumam samarpayāmi puṣpamālikām samarpayāmi puṣpai pūjayāmi Vāstu-laghu-nāmavalli oṃ asi-carma-dharāya namaḥ kapilāsyāya bhīṣaṇāya rakta-locanāya koṭa-rakṣāya lamba-karṇāya dīrgha-jaṅghāya mahodarāya aśvatuṇḍāya kāka-kaṇṭāya vajra-bāhave vratānta-kāya smita-vaktrāya kṛṣṇa-dehāya śveta-vastrāya su-veṣṭine rakta-keśāya mahā- pāṇaye tīkṣṇa-daṃṣṭrāya Vāstu nāmavalli oṃ vāstu puruṣāya namaḥ mahākāya kṛṣṇāṅgāya aruṇākṣāya vastraika-dhāraṇāya dvibāhave vajra-dehāya surāsurākārāya eka-vaktrāya barbarāṅgāya 10 durdharāya vibhraśma-śiśiroruhāya aiśānya sthita mastakāya krudhāya kūrparikṛta-jānu-dvayāya kṛtāñjalī-puṭāya kalyānāya adho-vaktrāya śiva-netrodbhavāya īora-rūpāya 20 vāstu-śāstrādhipataye cutuḥ ṣaṣṭhi maṇḍalādhyakṣāya dharaṇīsutāya bali-priyāya rakta-keśāya vāstu-maṇḍala-madhya-gāya vāstu-devāya trailokya-rakṣakāya trātre varadāya 30 vañcitārtha-pradāya bhaktānam abhayaṅkarāya bhakta-vatsalāya śubhāya homārcana-prītāya prabhave udumbara-samit-priyāya marīcyānna-priya-mānasāya dikpāla-paribhūṣitāya gṛhanirmāṇa-sahāyakāya 40 gṛha-doṣa-nivartakāya kuliśāyudha-bhūṣaṇāya kṛṣṇavastra-dharāya āyur-bala-yaśodāya māṣa-bali-priyāya dīrgha-netrāya nidrāpriyāya dāridrya -haraṇāya sukha-śayānandāya saubhāgya-dāya 50 vāstoṣpataye sarvāgama-stutāya sarva-maṅgalāya oṃ vāstu puruṣāya namaḥ Uttttarra Pūjjā dhūpaṃ āghrāpayāmi pratyakṣa dīpaṃ darśayāmi dhūpa dīpa anantaram punar ācamanīyam samarpayāmi naivedyam nivedayāmi naivedya anantaram ācamanīyam samarpayāmi tāmbūlam samarpayāmi ānanda karpūra nirājanam saṃdarśayāmi oṃ vāstu puruṣāya vidmahe bhūmī-putrāya dhīmahi tanno vāstu pracodayāt karpūra nirājana anantaram punar ācamaniyam samarpayāmi Prrārrtthana vāstu martyo mahākāyaḥ kṛṣṇāṅgo rakta-locanaḥ eka-vaktro dvi-bāhuśca barbarāṅgañca durdharaḥ O Vastu who appears in the form of a man, of aweful appearance, having a huge body, dark complexion and red eyes. With one face and two arms, incomprehensible. oṃ pūjito'si mayā vāsto homādyair arcanaiḥ śubhaiḥ prasīda pāhi viśveśa dehi me gṛhajaṃ sukham You has been propitiated by my O Vastu, through these various auspicious offerings. Have compassion on me and bless me Lord of Space, grant me domestic happiness. 29